Episodios

  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 33 – July 6, 2025
    Jul 6 2025
    Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 33 tato yo jāyate śokas tena nīlācala-prabhum acalāśrita-vātsalyaṁ draṣṭum iccheyam etya tam TRANSLATION And so the distress I felt would make me want to go back to see the Lord of Nīlācala, whose affection for those who take shelter of Him never wavers.
    Más Menos
    Menos de 1 minuto
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 12 – June 29, 2025
    Jun 29 2025
    Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 12 tad-darśane jāta-manorathākulaḥ saṅkalpa-pūrvaṁ sva-japaṁ samācaran sv-alpena kālena vimānam āgataṁ mudāham āruhya gatas tri-piṣṭapam TRANSLATION Eager to see Him, I chanted my mantra specifically for that purpose. In a very short time a celestial airplane arrived. I climbed aboard and joyfully flew to the heavenly kingdom.
    Más Menos
    Menos de 1 minuto
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 12 – June 25, 2025
    Jun 25 2025
    Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 12 tad-darśane jāta-manorathākulaḥ saṅkalpa-pūrvaṁ sva-japaṁ samācaran sv-alpena kālena vimānam āgataṁ mudāham āruhya gatas tri-piṣṭapam TRANSLATION Eager to see Him, I chanted my mantra specifically for that purpose. In a very short time a celestial airplane arrived. I climbed aboard and joyfully flew to the heavenly kingdom.
    Más Menos
    Menos de 1 minuto
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 1 – June 18, 2025
    Jun 18 2025
    Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 1 śrī-gopa-kumāra uvāca māthurottama viśrāntau snātvā vṛndāvanaṁ gataḥ atra govardhanādau ca yathā-kāmaṁ paribhraman TRANSLATION Śrī Gopa-kumāra said: O best of the Mathurā brāhmaṇas, after bathing at Viśrānti-ghāṭa I came to Vṛndāvana. Here I wandered freely in such places as Govardhana.
    Más Menos
    Menos de 1 minuto
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 214 – June 15, 2025
    Jun 15 2025
    Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 214 evaṁ saṁvatsare jāte mayā tatraikadā śrutam mathurāyāḥ prāyātebhyo ’tratya-vṛttaṁ viśeṣataḥ TRANSLATION Thus one year passed, and then one day I heard some detailed news of Mathurā from visitors who had come from there.
    Más Menos
    Menos de 1 minuto
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 213 – June 11, 2025
    Jun 11 2025
    Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 213 gantuṁ vṛndāvanaṁ prātar ājñārthaṁ purataḥ prabhoḥ gataḥ śrīman-mukhaṁ paśyan sarvaṁ tad vismarāmy aho TRANSLATION Early in the morning, I went before Lord Jagannātha to ask His permission to leave for Vṛndāvana; but oh, when I saw His beautiful face I forgot all my plans.
    Más Menos
    57 m
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 206 – June 8, 2025
    Jun 8 2025
    Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 206 nāma-saṅkīrtana-stotra- gītāni bhagavat-puraḥ śrūyamāṇāni dunvanti mathurā-smārakāṇi mām TRANSLATION When I heard the songs, prayers, and congregational chanting of the Lord’s names in front of Lord Jagannātha, I was disturbed because they reminded me of Mathurā.
    Más Menos
    Menos de 1 minuto
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 201 – June 4, 2025
    Jun 4 2025
    Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 201 rājyaṁ rājopabhogyaṁ ca jagannātha-padābjayoḥ samarpyākiñcanatvena sevāṁ kurve nijecchayā TRANSLATION I offered the kingdom, with all its royal enjoyments, at the lotus feet of Jagannātha. In a completely dependent mood, I took my pleasure in simply serving the Lord.
    Más Menos
    Menos de 1 minuto